Sri Sad-Goswamyastakam
(1)
kṛṣṇotkīrtana-gāna-nartana-parau premāmṛtāmbho-nidhīdhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitauśrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakauvande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
(2)
nānā-śāstra-vicāraṇaika-nipuṇau sad-dharma-saḿsthāpakaulokānāḿ hita-kāriṇau tri-bhuvane mānyau śaraṇyākaraurādhā-kṛṣṇa-padāravinda-bhajanānandena mattālikauvande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
(3)
śrī-gaurāṇga-guṇānuvarṇana-vidhau śraddhā-samṛddhy-anvitaupāpottāpa-nikṛntanau tanu-bhṛtāḿ govinda-gānāmṛtaiḥānandāmbudhi-vardhanaika-nipuṇau kaivalya-nistārakauvande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
(4)
tyaktvā tūrṇam aśeṣa-maṇḍala-pati-śreṇīḿ sadā tuccha-vatbhūtvā dīna-gaṇeśakau karuṇayā kaupīna-kanthāśritaugopī-bhāva-rasāmṛtābdhi-laharī-kallola-magnau muhurvande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
(5)
kūjat-kokila-haḿsa-sārasa-gaṇākīrṇe mayūrākulenānā-ratna-nibaddha-mūla-viṭapa-śrī-yukta-vṛndāvanerādhā-kṛṣṇam ahar-niśaḿ prabhajatau jīvārthadau yau mudāvande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
(6)
sańkhyā-pūrvaka-nāma-gāna-natibhiḥ kālāvasānī-kṛtaunidrāhāra-vihārakādi-vijitau cātyanta-dīnau ca yaurādhā-kṛṣṇa-guṇa-smṛter madhurimānandena sammohitauvande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
(7)
rādhā-kuṇḍa-taṭe kalinda-tanayā-tīre ca vaḿśīvaṭepremonmāda-vaśād aśeṣa-daśayā grastau pramattau sadāgāyantau ca kadā harer guṇa-varaḿ bhāvābhibhūtau mudāvande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
(8)
he rādhe vraja-devīke ca lalite he nanda-sūno kutaḥśrī-govardhana-kalpa-pādapa-tale kālindī-vane kutaḥghoṣantāv iti sarvato vraja-pure khedair mahā-vihvalauvande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
Comments